सुबन्तावली ?अभयङ्कृत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभयङ्कृत् अभयङ्कृती अभयङ्कृन्ति
सम्बोधनम्अभयङ्कृत् अभयङ्कृती अभयङ्कृन्ति
द्वितीयाअभयङ्कृत् अभयङ्कृती अभयङ्कृन्ति
तृतीयाअभयङ्कृता अभयङ्कृद्भ्याम् अभयङ्कृद्भिः
चतुर्थीअभयङ्कृते अभयङ्कृद्भ्याम् अभयङ्कृद्भ्यः
पञ्चमीअभयङ्कृतः अभयङ्कृद्भ्याम् अभयङ्कृद्भ्यः
षष्ठीअभयङ्कृतः अभयङ्कृतोः अभयङ्कृताम्
सप्तमीअभयङ्कृति अभयङ्कृतोः अभयङ्कृत्सु

समास अभयङ्कृत्

अव्यय ॰अभयङ्कृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria