Declension table of abhava

Deva

MasculineSingularDualPlural
Nominativeabhavaḥ abhavau abhavāḥ
Vocativeabhava abhavau abhavāḥ
Accusativeabhavam abhavau abhavān
Instrumentalabhavena abhavābhyām abhavaiḥ abhavebhiḥ
Dativeabhavāya abhavābhyām abhavebhyaḥ
Ablativeabhavāt abhavābhyām abhavebhyaḥ
Genitiveabhavasya abhavayoḥ abhavānām
Locativeabhave abhavayoḥ abhaveṣu

Compound abhava -

Adverb -abhavam -abhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria