Declension table of abhakṣya

Deva

NeuterSingularDualPlural
Nominativeabhakṣyam abhakṣye abhakṣyāṇi
Vocativeabhakṣya abhakṣye abhakṣyāṇi
Accusativeabhakṣyam abhakṣye abhakṣyāṇi
Instrumentalabhakṣyeṇa abhakṣyābhyām abhakṣyaiḥ
Dativeabhakṣyāya abhakṣyābhyām abhakṣyebhyaḥ
Ablativeabhakṣyāt abhakṣyābhyām abhakṣyebhyaḥ
Genitiveabhakṣyasya abhakṣyayoḥ abhakṣyāṇām
Locativeabhakṣye abhakṣyayoḥ abhakṣyeṣu

Compound abhakṣya -

Adverb -abhakṣyam -abhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria