Declension table of abhagnamāna

Deva

MasculineSingularDualPlural
Nominativeabhagnamānaḥ abhagnamānau abhagnamānāḥ
Vocativeabhagnamāna abhagnamānau abhagnamānāḥ
Accusativeabhagnamānam abhagnamānau abhagnamānān
Instrumentalabhagnamānena abhagnamānābhyām abhagnamānaiḥ abhagnamānebhiḥ
Dativeabhagnamānāya abhagnamānābhyām abhagnamānebhyaḥ
Ablativeabhagnamānāt abhagnamānābhyām abhagnamānebhyaḥ
Genitiveabhagnamānasya abhagnamānayoḥ abhagnamānānām
Locativeabhagnamāne abhagnamānayoḥ abhagnamāneṣu

Compound abhagnamāna -

Adverb -abhagnamānam -abhagnamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria