Declension table of abhaṅgura

Deva

NeuterSingularDualPlural
Nominativeabhaṅguram abhaṅgure abhaṅgurāṇi
Vocativeabhaṅgura abhaṅgure abhaṅgurāṇi
Accusativeabhaṅguram abhaṅgure abhaṅgurāṇi
Instrumentalabhaṅgureṇa abhaṅgurābhyām abhaṅguraiḥ
Dativeabhaṅgurāya abhaṅgurābhyām abhaṅgurebhyaḥ
Ablativeabhaṅgurāt abhaṅgurābhyām abhaṅgurebhyaḥ
Genitiveabhaṅgurasya abhaṅgurayoḥ abhaṅgurāṇām
Locativeabhaṅgure abhaṅgurayoḥ abhaṅgureṣu

Compound abhaṅgura -

Adverb -abhaṅguram -abhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria