Declension table of abhaṅgura

Deva

MasculineSingularDualPlural
Nominativeabhaṅguraḥ abhaṅgurau abhaṅgurāḥ
Vocativeabhaṅgura abhaṅgurau abhaṅgurāḥ
Accusativeabhaṅguram abhaṅgurau abhaṅgurān
Instrumentalabhaṅgureṇa abhaṅgurābhyām abhaṅguraiḥ
Dativeabhaṅgurāya abhaṅgurābhyām abhaṅgurebhyaḥ
Ablativeabhaṅgurāt abhaṅgurābhyām abhaṅgurebhyaḥ
Genitiveabhaṅgurasya abhaṅgurayoḥ abhaṅgurāṇām
Locativeabhaṅgure abhaṅgurayoḥ abhaṅgureṣu

Compound abhaṅgura -

Adverb -abhaṅguram -abhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria