Declension table of abhaṅga

Deva

NeuterSingularDualPlural
Nominativeabhaṅgam abhaṅge abhaṅgāni
Vocativeabhaṅga abhaṅge abhaṅgāni
Accusativeabhaṅgam abhaṅge abhaṅgāni
Instrumentalabhaṅgena abhaṅgābhyām abhaṅgaiḥ
Dativeabhaṅgāya abhaṅgābhyām abhaṅgebhyaḥ
Ablativeabhaṅgāt abhaṅgābhyām abhaṅgebhyaḥ
Genitiveabhaṅgasya abhaṅgayoḥ abhaṅgānām
Locativeabhaṅge abhaṅgayoḥ abhaṅgeṣu

Compound abhaṅga -

Adverb -abhaṅgam -abhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria