Declension table of abhaṅga

Deva

MasculineSingularDualPlural
Nominativeabhaṅgaḥ abhaṅgau abhaṅgāḥ
Vocativeabhaṅga abhaṅgau abhaṅgāḥ
Accusativeabhaṅgam abhaṅgau abhaṅgān
Instrumentalabhaṅgena abhaṅgābhyām abhaṅgaiḥ abhaṅgebhiḥ
Dativeabhaṅgāya abhaṅgābhyām abhaṅgebhyaḥ
Ablativeabhaṅgāt abhaṅgābhyām abhaṅgebhyaḥ
Genitiveabhaṅgasya abhaṅgayoḥ abhaṅgānām
Locativeabhaṅge abhaṅgayoḥ abhaṅgeṣu

Compound abhaṅga -

Adverb -abhaṅgam -abhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria