Declension table of abhāvīya

Deva

NeuterSingularDualPlural
Nominativeabhāvīyam abhāvīye abhāvīyāni
Vocativeabhāvīya abhāvīye abhāvīyāni
Accusativeabhāvīyam abhāvīye abhāvīyāni
Instrumentalabhāvīyena abhāvīyābhyām abhāvīyaiḥ
Dativeabhāvīyāya abhāvīyābhyām abhāvīyebhyaḥ
Ablativeabhāvīyāt abhāvīyābhyām abhāvīyebhyaḥ
Genitiveabhāvīyasya abhāvīyayoḥ abhāvīyānām
Locativeabhāvīye abhāvīyayoḥ abhāvīyeṣu

Compound abhāvīya -

Adverb -abhāvīyam -abhāvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria