Declension table of abhāvīya

Deva

MasculineSingularDualPlural
Nominativeabhāvīyaḥ abhāvīyau abhāvīyāḥ
Vocativeabhāvīya abhāvīyau abhāvīyāḥ
Accusativeabhāvīyam abhāvīyau abhāvīyān
Instrumentalabhāvīyena abhāvīyābhyām abhāvīyaiḥ abhāvīyebhiḥ
Dativeabhāvīyāya abhāvīyābhyām abhāvīyebhyaḥ
Ablativeabhāvīyāt abhāvīyābhyām abhāvīyebhyaḥ
Genitiveabhāvīyasya abhāvīyayoḥ abhāvīyānām
Locativeabhāvīye abhāvīyayoḥ abhāvīyeṣu

Compound abhāvīya -

Adverb -abhāvīyam -abhāvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria