Declension table of abhāvayat

Deva

NeuterSingularDualPlural
Nominativeabhāvayat abhāvayantī abhāvayatī abhāvayanti
Vocativeabhāvayat abhāvayantī abhāvayatī abhāvayanti
Accusativeabhāvayat abhāvayantī abhāvayatī abhāvayanti
Instrumentalabhāvayatā abhāvayadbhyām abhāvayadbhiḥ
Dativeabhāvayate abhāvayadbhyām abhāvayadbhyaḥ
Ablativeabhāvayataḥ abhāvayadbhyām abhāvayadbhyaḥ
Genitiveabhāvayataḥ abhāvayatoḥ abhāvayatām
Locativeabhāvayati abhāvayatoḥ abhāvayatsu

Adverb -abhāvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria