Declension table of abhāvavat

Deva

MasculineSingularDualPlural
Nominativeabhāvavān abhāvavantau abhāvavantaḥ
Vocativeabhāvavan abhāvavantau abhāvavantaḥ
Accusativeabhāvavantam abhāvavantau abhāvavataḥ
Instrumentalabhāvavatā abhāvavadbhyām abhāvavadbhiḥ
Dativeabhāvavate abhāvavadbhyām abhāvavadbhyaḥ
Ablativeabhāvavataḥ abhāvavadbhyām abhāvavadbhyaḥ
Genitiveabhāvavataḥ abhāvavatoḥ abhāvavatām
Locativeabhāvavati abhāvavatoḥ abhāvavatsu

Compound abhāvavat -

Adverb -abhāvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria