Declension table of abhāva

Deva

MasculineSingularDualPlural
Nominativeabhāvaḥ abhāvau abhāvāḥ
Vocativeabhāva abhāvau abhāvāḥ
Accusativeabhāvam abhāvau abhāvān
Instrumentalabhāvena abhāvābhyām abhāvaiḥ abhāvebhiḥ
Dativeabhāvāya abhāvābhyām abhāvebhyaḥ
Ablativeabhāvāt abhāvābhyām abhāvebhyaḥ
Genitiveabhāvasya abhāvayoḥ abhāvānām
Locativeabhāve abhāvayoḥ abhāveṣu

Compound abhāva -

Adverb -abhāvam -abhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria