Declension table of abaddhavākya

Deva

NeuterSingularDualPlural
Nominativeabaddhavākyam abaddhavākye abaddhavākyāni
Vocativeabaddhavākya abaddhavākye abaddhavākyāni
Accusativeabaddhavākyam abaddhavākye abaddhavākyāni
Instrumentalabaddhavākyena abaddhavākyābhyām abaddhavākyaiḥ
Dativeabaddhavākyāya abaddhavākyābhyām abaddhavākyebhyaḥ
Ablativeabaddhavākyāt abaddhavākyābhyām abaddhavākyebhyaḥ
Genitiveabaddhavākyasya abaddhavākyayoḥ abaddhavākyānām
Locativeabaddhavākye abaddhavākyayoḥ abaddhavākyeṣu

Compound abaddhavākya -

Adverb -abaddhavākyam -abaddhavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria