Declension table of abaddhavākya

Deva

MasculineSingularDualPlural
Nominativeabaddhavākyaḥ abaddhavākyau abaddhavākyāḥ
Vocativeabaddhavākya abaddhavākyau abaddhavākyāḥ
Accusativeabaddhavākyam abaddhavākyau abaddhavākyān
Instrumentalabaddhavākyena abaddhavākyābhyām abaddhavākyaiḥ abaddhavākyebhiḥ
Dativeabaddhavākyāya abaddhavākyābhyām abaddhavākyebhyaḥ
Ablativeabaddhavākyāt abaddhavākyābhyām abaddhavākyebhyaḥ
Genitiveabaddhavākyasya abaddhavākyayoḥ abaddhavākyānām
Locativeabaddhavākye abaddhavākyayoḥ abaddhavākyeṣu

Compound abaddhavākya -

Adverb -abaddhavākyam -abaddhavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria