Declension table of abādhitatva

Deva

NeuterSingularDualPlural
Nominativeabādhitatvam abādhitatve abādhitatvāni
Vocativeabādhitatva abādhitatve abādhitatvāni
Accusativeabādhitatvam abādhitatve abādhitatvāni
Instrumentalabādhitatvena abādhitatvābhyām abādhitatvaiḥ
Dativeabādhitatvāya abādhitatvābhyām abādhitatvebhyaḥ
Ablativeabādhitatvāt abādhitatvābhyām abādhitatvebhyaḥ
Genitiveabādhitatvasya abādhitatvayoḥ abādhitatvānām
Locativeabādhitatve abādhitatvayoḥ abādhitatveṣu

Compound abādhitatva -

Adverb -abādhitatvam -abādhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria