Declension table of abādhita

Deva

NeuterSingularDualPlural
Nominativeabādhitam abādhite abādhitāni
Vocativeabādhita abādhite abādhitāni
Accusativeabādhitam abādhite abādhitāni
Instrumentalabādhitena abādhitābhyām abādhitaiḥ
Dativeabādhitāya abādhitābhyām abādhitebhyaḥ
Ablativeabādhitāt abādhitābhyām abādhitebhyaḥ
Genitiveabādhitasya abādhitayoḥ abādhitānām
Locativeabādhite abādhitayoḥ abādhiteṣu

Compound abādhita -

Adverb -abādhitam -abādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria