Declension table of abādhita

Deva

MasculineSingularDualPlural
Nominativeabādhitaḥ abādhitau abādhitāḥ
Vocativeabādhita abādhitau abādhitāḥ
Accusativeabādhitam abādhitau abādhitān
Instrumentalabādhitena abādhitābhyām abādhitaiḥ abādhitebhiḥ
Dativeabādhitāya abādhitābhyām abādhitebhyaḥ
Ablativeabādhitāt abādhitābhyām abādhitebhyaḥ
Genitiveabādhitasya abādhitayoḥ abādhitānām
Locativeabādhite abādhitayoḥ abādhiteṣu

Compound abādhita -

Adverb -abādhitam -abādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria