Declension table of abādha

Deva

MasculineSingularDualPlural
Nominativeabādhaḥ abādhau abādhāḥ
Vocativeabādha abādhau abādhāḥ
Accusativeabādham abādhau abādhān
Instrumentalabādhena abādhābhyām abādhaiḥ abādhebhiḥ
Dativeabādhāya abādhābhyām abādhebhyaḥ
Ablativeabādhāt abādhābhyām abādhebhyaḥ
Genitiveabādhasya abādhayoḥ abādhānām
Locativeabādhe abādhayoḥ abādheṣu

Compound abādha -

Adverb -abādham -abādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria