Declension table of āśyāmala

Deva

NeuterSingularDualPlural
Nominativeāśyāmalam āśyāmale āśyāmalāni
Vocativeāśyāmala āśyāmale āśyāmalāni
Accusativeāśyāmalam āśyāmale āśyāmalāni
Instrumentalāśyāmalena āśyāmalābhyām āśyāmalaiḥ
Dativeāśyāmalāya āśyāmalābhyām āśyāmalebhyaḥ
Ablativeāśyāmalāt āśyāmalābhyām āśyāmalebhyaḥ
Genitiveāśyāmalasya āśyāmalayoḥ āśyāmalānām
Locativeāśyāmale āśyāmalayoḥ āśyāmaleṣu

Compound āśyāmala -

Adverb -āśyāmalam -āśyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria