Declension table of āśyāmala

Deva

MasculineSingularDualPlural
Nominativeāśyāmalaḥ āśyāmalau āśyāmalāḥ
Vocativeāśyāmala āśyāmalau āśyāmalāḥ
Accusativeāśyāmalam āśyāmalau āśyāmalān
Instrumentalāśyāmalena āśyāmalābhyām āśyāmalaiḥ āśyāmalebhiḥ
Dativeāśyāmalāya āśyāmalābhyām āśyāmalebhyaḥ
Ablativeāśyāmalāt āśyāmalābhyām āśyāmalebhyaḥ
Genitiveāśyāmalasya āśyāmalayoḥ āśyāmalānām
Locativeāśyāmale āśyāmalayoḥ āśyāmaleṣu

Compound āśyāmala -

Adverb -āśyāmalam -āśyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria