Declension table of āśvinapūrṇimā

Deva

FeminineSingularDualPlural
Nominativeāśvinapūrṇimā āśvinapūrṇime āśvinapūrṇimāḥ
Vocativeāśvinapūrṇime āśvinapūrṇime āśvinapūrṇimāḥ
Accusativeāśvinapūrṇimām āśvinapūrṇime āśvinapūrṇimāḥ
Instrumentalāśvinapūrṇimayā āśvinapūrṇimābhyām āśvinapūrṇimābhiḥ
Dativeāśvinapūrṇimāyai āśvinapūrṇimābhyām āśvinapūrṇimābhyaḥ
Ablativeāśvinapūrṇimāyāḥ āśvinapūrṇimābhyām āśvinapūrṇimābhyaḥ
Genitiveāśvinapūrṇimāyāḥ āśvinapūrṇimayoḥ āśvinapūrṇimānām
Locativeāśvinapūrṇimāyām āśvinapūrṇimayoḥ āśvinapūrṇimāsu

Adverb -āśvinapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria