Declension table of āśvika

Deva

NeuterSingularDualPlural
Nominativeāśvikam āśvike āśvikāni
Vocativeāśvika āśvike āśvikāni
Accusativeāśvikam āśvike āśvikāni
Instrumentalāśvikena āśvikābhyām āśvikaiḥ
Dativeāśvikāya āśvikābhyām āśvikebhyaḥ
Ablativeāśvikāt āśvikābhyām āśvikebhyaḥ
Genitiveāśvikasya āśvikayoḥ āśvikānām
Locativeāśvike āśvikayoḥ āśvikeṣu

Compound āśvika -

Adverb -āśvikam -āśvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria