Declension table of āśvapata

Deva

MasculineSingularDualPlural
Nominativeāśvapataḥ āśvapatau āśvapatāḥ
Vocativeāśvapata āśvapatau āśvapatāḥ
Accusativeāśvapatam āśvapatau āśvapatān
Instrumentalāśvapatena āśvapatābhyām āśvapataiḥ āśvapatebhiḥ
Dativeāśvapatāya āśvapatābhyām āśvapatebhyaḥ
Ablativeāśvapatāt āśvapatābhyām āśvapatebhyaḥ
Genitiveāśvapatasya āśvapatayoḥ āśvapatānām
Locativeāśvapate āśvapatayoḥ āśvapateṣu

Compound āśvapata -

Adverb -āśvapatam -āśvapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria