Declension table of āśvamedhikaparvan

Deva

NeuterSingularDualPlural
Nominativeāśvamedhikaparva āśvamedhikaparvṇī āśvamedhikaparvaṇī āśvamedhikaparvāṇi
Vocativeāśvamedhikaparvan āśvamedhikaparva āśvamedhikaparvṇī āśvamedhikaparvaṇī āśvamedhikaparvāṇi
Accusativeāśvamedhikaparva āśvamedhikaparvṇī āśvamedhikaparvaṇī āśvamedhikaparvāṇi
Instrumentalāśvamedhikaparvaṇā āśvamedhikaparvabhyām āśvamedhikaparvabhiḥ
Dativeāśvamedhikaparvaṇe āśvamedhikaparvabhyām āśvamedhikaparvabhyaḥ
Ablativeāśvamedhikaparvaṇaḥ āśvamedhikaparvabhyām āśvamedhikaparvabhyaḥ
Genitiveāśvamedhikaparvaṇaḥ āśvamedhikaparvaṇoḥ āśvamedhikaparvaṇām
Locativeāśvamedhikaparvaṇi āśvamedhikaparvaṇoḥ āśvamedhikaparvasu

Compound āśvamedhikaparva -

Adverb -āśvamedhikaparva -āśvamedhikaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria