Declension table of āśvalāyanīya

Deva

MasculineSingularDualPlural
Nominativeāśvalāyanīyaḥ āśvalāyanīyau āśvalāyanīyāḥ
Vocativeāśvalāyanīya āśvalāyanīyau āśvalāyanīyāḥ
Accusativeāśvalāyanīyam āśvalāyanīyau āśvalāyanīyān
Instrumentalāśvalāyanīyena āśvalāyanīyābhyām āśvalāyanīyaiḥ āśvalāyanīyebhiḥ
Dativeāśvalāyanīyāya āśvalāyanīyābhyām āśvalāyanīyebhyaḥ
Ablativeāśvalāyanīyāt āśvalāyanīyābhyām āśvalāyanīyebhyaḥ
Genitiveāśvalāyanīyasya āśvalāyanīyayoḥ āśvalāyanīyānām
Locativeāśvalāyanīye āśvalāyanīyayoḥ āśvalāyanīyeṣu

Compound āśvalāyanīya -

Adverb -āśvalāyanīyam -āśvalāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria