Declension table of āśvalāyanaśrautasūtra

Deva

NeuterSingularDualPlural
Nominativeāśvalāyanaśrautasūtram āśvalāyanaśrautasūtre āśvalāyanaśrautasūtrāṇi
Vocativeāśvalāyanaśrautasūtra āśvalāyanaśrautasūtre āśvalāyanaśrautasūtrāṇi
Accusativeāśvalāyanaśrautasūtram āśvalāyanaśrautasūtre āśvalāyanaśrautasūtrāṇi
Instrumentalāśvalāyanaśrautasūtreṇa āśvalāyanaśrautasūtrābhyām āśvalāyanaśrautasūtraiḥ
Dativeāśvalāyanaśrautasūtrāya āśvalāyanaśrautasūtrābhyām āśvalāyanaśrautasūtrebhyaḥ
Ablativeāśvalāyanaśrautasūtrāt āśvalāyanaśrautasūtrābhyām āśvalāyanaśrautasūtrebhyaḥ
Genitiveāśvalāyanaśrautasūtrasya āśvalāyanaśrautasūtrayoḥ āśvalāyanaśrautasūtrāṇām
Locativeāśvalāyanaśrautasūtre āśvalāyanaśrautasūtrayoḥ āśvalāyanaśrautasūtreṣu

Compound āśvalāyanaśrautasūtra -

Adverb -āśvalāyanaśrautasūtram -āśvalāyanaśrautasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria