Declension table of āśvalāyanasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanasaṃhitā āśvalāyanasaṃhite āśvalāyanasaṃhitāḥ
Vocativeāśvalāyanasaṃhite āśvalāyanasaṃhite āśvalāyanasaṃhitāḥ
Accusativeāśvalāyanasaṃhitām āśvalāyanasaṃhite āśvalāyanasaṃhitāḥ
Instrumentalāśvalāyanasaṃhitayā āśvalāyanasaṃhitābhyām āśvalāyanasaṃhitābhiḥ
Dativeāśvalāyanasaṃhitāyai āśvalāyanasaṃhitābhyām āśvalāyanasaṃhitābhyaḥ
Ablativeāśvalāyanasaṃhitāyāḥ āśvalāyanasaṃhitābhyām āśvalāyanasaṃhitābhyaḥ
Genitiveāśvalāyanasaṃhitāyāḥ āśvalāyanasaṃhitayoḥ āśvalāyanasaṃhitānām
Locativeāśvalāyanasaṃhitāyām āśvalāyanasaṃhitayoḥ āśvalāyanasaṃhitāsu

Adverb -āśvalāyanasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria