Declension table of āśvalāyanagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativeāśvalāyanagṛhyasūtram āśvalāyanagṛhyasūtre āśvalāyanagṛhyasūtrāṇi
Vocativeāśvalāyanagṛhyasūtra āśvalāyanagṛhyasūtre āśvalāyanagṛhyasūtrāṇi
Accusativeāśvalāyanagṛhyasūtram āśvalāyanagṛhyasūtre āśvalāyanagṛhyasūtrāṇi
Instrumentalāśvalāyanagṛhyasūtreṇa āśvalāyanagṛhyasūtrābhyām āśvalāyanagṛhyasūtraiḥ
Dativeāśvalāyanagṛhyasūtrāya āśvalāyanagṛhyasūtrābhyām āśvalāyanagṛhyasūtrebhyaḥ
Ablativeāśvalāyanagṛhyasūtrāt āśvalāyanagṛhyasūtrābhyām āśvalāyanagṛhyasūtrebhyaḥ
Genitiveāśvalāyanagṛhyasūtrasya āśvalāyanagṛhyasūtrayoḥ āśvalāyanagṛhyasūtrāṇām
Locativeāśvalāyanagṛhyasūtre āśvalāyanagṛhyasūtrayoḥ āśvalāyanagṛhyasūtreṣu

Compound āśvalāyanagṛhyasūtra -

Adverb -āśvalāyanagṛhyasūtram -āśvalāyanagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria