Declension table of āśva

Deva

NeuterSingularDualPlural
Nominativeāśvam āśve āśvāni
Vocativeāśva āśve āśvāni
Accusativeāśvam āśve āśvāni
Instrumentalāśvena āśvābhyām āśvaiḥ
Dativeāśvāya āśvābhyām āśvebhyaḥ
Ablativeāśvāt āśvābhyām āśvebhyaḥ
Genitiveāśvasya āśvayoḥ āśvānām
Locativeāśve āśvayoḥ āśveṣu

Compound āśva -

Adverb -āśvam -āśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria