Declension table of āśubodha

Deva

NeuterSingularDualPlural
Nominativeāśubodham āśubodhe āśubodhāni
Vocativeāśubodha āśubodhe āśubodhāni
Accusativeāśubodham āśubodhe āśubodhāni
Instrumentalāśubodhena āśubodhābhyām āśubodhaiḥ
Dativeāśubodhāya āśubodhābhyām āśubodhebhyaḥ
Ablativeāśubodhāt āśubodhābhyām āśubodhebhyaḥ
Genitiveāśubodhasya āśubodhayoḥ āśubodhānām
Locativeāśubodhe āśubodhayoḥ āśubodheṣu

Compound āśubodha -

Adverb -āśubodham -āśubodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria