Declension table of āśritatva

Deva

NeuterSingularDualPlural
Nominativeāśritatvam āśritatve āśritatvāni
Vocativeāśritatva āśritatve āśritatvāni
Accusativeāśritatvam āśritatve āśritatvāni
Instrumentalāśritatvena āśritatvābhyām āśritatvaiḥ
Dativeāśritatvāya āśritatvābhyām āśritatvebhyaḥ
Ablativeāśritatvāt āśritatvābhyām āśritatvebhyaḥ
Genitiveāśritatvasya āśritatvayoḥ āśritatvānām
Locativeāśritatve āśritatvayoḥ āśritatveṣu

Compound āśritatva -

Adverb -āśritatvam -āśritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria