Declension table of āśrayaparivṛtti

Deva

FeminineSingularDualPlural
Nominativeāśrayaparivṛttiḥ āśrayaparivṛttī āśrayaparivṛttayaḥ
Vocativeāśrayaparivṛtte āśrayaparivṛttī āśrayaparivṛttayaḥ
Accusativeāśrayaparivṛttim āśrayaparivṛttī āśrayaparivṛttīḥ
Instrumentalāśrayaparivṛttyā āśrayaparivṛttibhyām āśrayaparivṛttibhiḥ
Dativeāśrayaparivṛttyai āśrayaparivṛttaye āśrayaparivṛttibhyām āśrayaparivṛttibhyaḥ
Ablativeāśrayaparivṛttyāḥ āśrayaparivṛtteḥ āśrayaparivṛttibhyām āśrayaparivṛttibhyaḥ
Genitiveāśrayaparivṛttyāḥ āśrayaparivṛtteḥ āśrayaparivṛttyoḥ āśrayaparivṛttīnām
Locativeāśrayaparivṛttyām āśrayaparivṛttau āśrayaparivṛttyoḥ āśrayaparivṛttiṣu

Compound āśrayaparivṛtti -

Adverb -āśrayaparivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria