Declension table of āśrayaparāvṛtti

Deva

FeminineSingularDualPlural
Nominativeāśrayaparāvṛttiḥ āśrayaparāvṛttī āśrayaparāvṛttayaḥ
Vocativeāśrayaparāvṛtte āśrayaparāvṛttī āśrayaparāvṛttayaḥ
Accusativeāśrayaparāvṛttim āśrayaparāvṛttī āśrayaparāvṛttīḥ
Instrumentalāśrayaparāvṛttyā āśrayaparāvṛttibhyām āśrayaparāvṛttibhiḥ
Dativeāśrayaparāvṛttyai āśrayaparāvṛttaye āśrayaparāvṛttibhyām āśrayaparāvṛttibhyaḥ
Ablativeāśrayaparāvṛttyāḥ āśrayaparāvṛtteḥ āśrayaparāvṛttibhyām āśrayaparāvṛttibhyaḥ
Genitiveāśrayaparāvṛttyāḥ āśrayaparāvṛtteḥ āśrayaparāvṛttyoḥ āśrayaparāvṛttīnām
Locativeāśrayaparāvṛttyām āśrayaparāvṛttau āśrayaparāvṛttyoḥ āśrayaparāvṛttiṣu

Compound āśrayaparāvṛtti -

Adverb -āśrayaparāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria