सुबन्तावली आश्रयभूत

Roma

पुमान्एकद्विबहु
प्रथमाआश्रयभूतः आश्रयभूतौ आश्रयभूताः
सम्बोधनम्आश्रयभूत आश्रयभूतौ आश्रयभूताः
द्वितीयाआश्रयभूतम् आश्रयभूतौ आश्रयभूतान्
तृतीयाआश्रयभूतेन आश्रयभूताभ्याम् आश्रयभूतैः आश्रयभूतेभिः
चतुर्थीआश्रयभूताय आश्रयभूताभ्याम् आश्रयभूतेभ्यः
पञ्चमीआश्रयभूतात् आश्रयभूताभ्याम् आश्रयभूतेभ्यः
षष्ठीआश्रयभूतस्य आश्रयभूतयोः आश्रयभूतानाम्
सप्तमीआश्रयभूते आश्रयभूतयोः आश्रयभूतेषु

समास आश्रयभूत

अव्यय ॰आश्रयभूतम् ॰आश्रयभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria