Declension table of āśraya

Deva

MasculineSingularDualPlural
Nominativeāśrayaḥ āśrayau āśrayāḥ
Vocativeāśraya āśrayau āśrayāḥ
Accusativeāśrayam āśrayau āśrayān
Instrumentalāśrayeṇa āśrayābhyām āśrayaiḥ āśrayebhiḥ
Dativeāśrayāya āśrayābhyām āśrayebhyaḥ
Ablativeāśrayāt āśrayābhyām āśrayebhyaḥ
Genitiveāśrayasya āśrayayoḥ āśrayāṇām
Locativeāśraye āśrayayoḥ āśrayeṣu

Compound āśraya -

Adverb -āśrayam -āśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria