Declension table of āśrava

Deva

MasculineSingularDualPlural
Nominativeāśravaḥ āśravau āśravāḥ
Vocativeāśrava āśravau āśravāḥ
Accusativeāśravam āśravau āśravān
Instrumentalāśraveṇa āśravābhyām āśravaiḥ āśravebhiḥ
Dativeāśravāya āśravābhyām āśravebhyaḥ
Ablativeāśravāt āśravābhyām āśravebhyaḥ
Genitiveāśravasya āśravayoḥ āśravāṇām
Locativeāśrave āśravayoḥ āśraveṣu

Compound āśrava -

Adverb -āśravam -āśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria