Declension table of āśramavāsika

Deva

NeuterSingularDualPlural
Nominativeāśramavāsikam āśramavāsike āśramavāsikāni
Vocativeāśramavāsika āśramavāsike āśramavāsikāni
Accusativeāśramavāsikam āśramavāsike āśramavāsikāni
Instrumentalāśramavāsikena āśramavāsikābhyām āśramavāsikaiḥ
Dativeāśramavāsikāya āśramavāsikābhyām āśramavāsikebhyaḥ
Ablativeāśramavāsikāt āśramavāsikābhyām āśramavāsikebhyaḥ
Genitiveāśramavāsikasya āśramavāsikayoḥ āśramavāsikānām
Locativeāśramavāsike āśramavāsikayoḥ āśramavāsikeṣu

Compound āśramavāsika -

Adverb -āśramavāsikam -āśramavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria