Declension table of āśramavāsa

Deva

MasculineSingularDualPlural
Nominativeāśramavāsaḥ āśramavāsau āśramavāsāḥ
Vocativeāśramavāsa āśramavāsau āśramavāsāḥ
Accusativeāśramavāsam āśramavāsau āśramavāsān
Instrumentalāśramavāsena āśramavāsābhyām āśramavāsaiḥ āśramavāsebhiḥ
Dativeāśramavāsāya āśramavāsābhyām āśramavāsebhyaḥ
Ablativeāśramavāsāt āśramavāsābhyām āśramavāsebhyaḥ
Genitiveāśramavāsasya āśramavāsayoḥ āśramavāsānām
Locativeāśramavāse āśramavāsayoḥ āśramavāseṣu

Compound āśramavāsa -

Adverb -āśramavāsam -āśramavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria