Declension table of āśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeāśliṣṭam āśliṣṭe āśliṣṭāni
Vocativeāśliṣṭa āśliṣṭe āśliṣṭāni
Accusativeāśliṣṭam āśliṣṭe āśliṣṭāni
Instrumentalāśliṣṭena āśliṣṭābhyām āśliṣṭaiḥ
Dativeāśliṣṭāya āśliṣṭābhyām āśliṣṭebhyaḥ
Ablativeāśliṣṭāt āśliṣṭābhyām āśliṣṭebhyaḥ
Genitiveāśliṣṭasya āśliṣṭayoḥ āśliṣṭānām
Locativeāśliṣṭe āśliṣṭayoḥ āśliṣṭeṣu

Compound āśliṣṭa -

Adverb -āśliṣṭam -āśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria