Declension table of āśliṣṭa

Deva

MasculineSingularDualPlural
Nominativeāśliṣṭaḥ āśliṣṭau āśliṣṭāḥ
Vocativeāśliṣṭa āśliṣṭau āśliṣṭāḥ
Accusativeāśliṣṭam āśliṣṭau āśliṣṭān
Instrumentalāśliṣṭena āśliṣṭābhyām āśliṣṭaiḥ āśliṣṭebhiḥ
Dativeāśliṣṭāya āśliṣṭābhyām āśliṣṭebhyaḥ
Ablativeāśliṣṭāt āśliṣṭābhyām āśliṣṭebhyaḥ
Genitiveāśliṣṭasya āśliṣṭayoḥ āśliṣṭānām
Locativeāśliṣṭe āśliṣṭayoḥ āśliṣṭeṣu

Compound āśliṣṭa -

Adverb -āśliṣṭam -āśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria