Declension table of āśleṣa

Deva

MasculineSingularDualPlural
Nominativeāśleṣaḥ āśleṣau āśleṣāḥ
Vocativeāśleṣa āśleṣau āśleṣāḥ
Accusativeāśleṣam āśleṣau āśleṣān
Instrumentalāśleṣeṇa āśleṣābhyām āśleṣaiḥ āśleṣebhiḥ
Dativeāśleṣāya āśleṣābhyām āśleṣebhyaḥ
Ablativeāśleṣāt āśleṣābhyām āśleṣebhyaḥ
Genitiveāśleṣasya āśleṣayoḥ āśleṣāṇām
Locativeāśleṣe āśleṣayoḥ āśleṣeṣu

Compound āśleṣa -

Adverb -āśleṣam -āśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria