Declension table of āśita

Deva

NeuterSingularDualPlural
Nominativeāśitam āśite āśitāni
Vocativeāśita āśite āśitāni
Accusativeāśitam āśite āśitāni
Instrumentalāśitena āśitābhyām āśitaiḥ
Dativeāśitāya āśitābhyām āśitebhyaḥ
Ablativeāśitāt āśitābhyām āśitebhyaḥ
Genitiveāśitasya āśitayoḥ āśitānām
Locativeāśite āśitayoḥ āśiteṣu

Compound āśita -

Adverb -āśitam -āśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria