Declension table of āśita

Deva

MasculineSingularDualPlural
Nominativeāśitaḥ āśitau āśitāḥ
Vocativeāśita āśitau āśitāḥ
Accusativeāśitam āśitau āśitān
Instrumentalāśitena āśitābhyām āśitaiḥ āśitebhiḥ
Dativeāśitāya āśitābhyām āśitebhyaḥ
Ablativeāśitāt āśitābhyām āśitebhyaḥ
Genitiveāśitasya āśitayoḥ āśitānām
Locativeāśite āśitayoḥ āśiteṣu

Compound āśita -

Adverb -āśitam -āśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria