Declension table of āśis_1

Deva

FeminineSingularDualPlural
Nominativeāśīḥ āśiṣau āśiṣaḥ
Vocativeāśīḥ āśiṣau āśiṣaḥ
Accusativeāśiṣam āśiṣau āśiṣaḥ
Instrumentalāśiṣā āśīrbhyām āśīrbhiḥ
Dativeāśiṣe āśīrbhyām āśīrbhyaḥ
Ablativeāśiṣaḥ āśīrbhyām āśīrbhyaḥ
Genitiveāśiṣaḥ āśiṣoḥ āśiṣām
Locativeāśiṣi āśiṣoḥ āśīṣṣu āśīḥṣu

Compound āśī - āśīr -

Adverb -āśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria