Declension table of āśin

Deva

NeuterSingularDualPlural
Nominativeāśi āśinī āśīni
Vocativeāśin āśi āśinī āśīni
Accusativeāśi āśinī āśīni
Instrumentalāśinā āśibhyām āśibhiḥ
Dativeāśine āśibhyām āśibhyaḥ
Ablativeāśinaḥ āśibhyām āśibhyaḥ
Genitiveāśinaḥ āśinoḥ āśinām
Locativeāśini āśinoḥ āśiṣu

Compound āśi -

Adverb -āśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria