Declension table of āśīviṣa

Deva

MasculineSingularDualPlural
Nominativeāśīviṣaḥ āśīviṣau āśīviṣāḥ
Vocativeāśīviṣa āśīviṣau āśīviṣāḥ
Accusativeāśīviṣam āśīviṣau āśīviṣān
Instrumentalāśīviṣeṇa āśīviṣābhyām āśīviṣaiḥ āśīviṣebhiḥ
Dativeāśīviṣāya āśīviṣābhyām āśīviṣebhyaḥ
Ablativeāśīviṣāt āśīviṣābhyām āśīviṣebhyaḥ
Genitiveāśīviṣasya āśīviṣayoḥ āśīviṣāṇām
Locativeāśīviṣe āśīviṣayoḥ āśīviṣeṣu

Compound āśīviṣa -

Adverb -āśīviṣam -āśīviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria