Declension table of āśīrvādābhidhāna

Deva

NeuterSingularDualPlural
Nominativeāśīrvādābhidhānam āśīrvādābhidhāne āśīrvādābhidhānāni
Vocativeāśīrvādābhidhāna āśīrvādābhidhāne āśīrvādābhidhānāni
Accusativeāśīrvādābhidhānam āśīrvādābhidhāne āśīrvādābhidhānāni
Instrumentalāśīrvādābhidhānena āśīrvādābhidhānābhyām āśīrvādābhidhānaiḥ
Dativeāśīrvādābhidhānāya āśīrvādābhidhānābhyām āśīrvādābhidhānebhyaḥ
Ablativeāśīrvādābhidhānāt āśīrvādābhidhānābhyām āśīrvādābhidhānebhyaḥ
Genitiveāśīrvādābhidhānasya āśīrvādābhidhānayoḥ āśīrvādābhidhānānām
Locativeāśīrvādābhidhāne āśīrvādābhidhānayoḥ āśīrvādābhidhāneṣu

Compound āśīrvādābhidhāna -

Adverb -āśīrvādābhidhānam -āśīrvādābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria