Declension table of āścaryavat

Deva

NeuterSingularDualPlural
Nominativeāścaryavat āścaryavantī āścaryavatī āścaryavanti
Vocativeāścaryavat āścaryavantī āścaryavatī āścaryavanti
Accusativeāścaryavat āścaryavantī āścaryavatī āścaryavanti
Instrumentalāścaryavatā āścaryavadbhyām āścaryavadbhiḥ
Dativeāścaryavate āścaryavadbhyām āścaryavadbhyaḥ
Ablativeāścaryavataḥ āścaryavadbhyām āścaryavadbhyaḥ
Genitiveāścaryavataḥ āścaryavatoḥ āścaryavatām
Locativeāścaryavati āścaryavatoḥ āścaryavatsu

Adverb -āścaryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria