Declension table of āścaryavat

Deva

MasculineSingularDualPlural
Nominativeāścaryavān āścaryavantau āścaryavantaḥ
Vocativeāścaryavan āścaryavantau āścaryavantaḥ
Accusativeāścaryavantam āścaryavantau āścaryavataḥ
Instrumentalāścaryavatā āścaryavadbhyām āścaryavadbhiḥ
Dativeāścaryavate āścaryavadbhyām āścaryavadbhyaḥ
Ablativeāścaryavataḥ āścaryavadbhyām āścaryavadbhyaḥ
Genitiveāścaryavataḥ āścaryavatoḥ āścaryavatām
Locativeāścaryavati āścaryavatoḥ āścaryavatsu

Compound āścaryavat -

Adverb -āścaryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria